Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 9
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑। बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥

    स्वर सहित पद पाठ

    तम् । व॒र्धयन्त: । म॒तिऽभि॑: । शि॒वाभि॑: । सिं॒हम्ऽइव । नान॑दतम् । स॒धऽस्थे॑ ॥ बृह॒स्पति॑म् । वृषणम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥९१.९॥


    स्वर रहित मन्त्र

    तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे। बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥

    स्वर रहित पद पाठ

    तम् । वर्धयन्त: । मतिऽभि: । शिवाभि: । सिंहम्ऽइव । नानदतम् । सधऽस्थे ॥ बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९१.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 9

    भाषार्थ -
    (শিবাভিঃ) কল্যাণকর (মতিভিঃ) বুদ্ধির সহিত (নানদতম্) ভীষণ নিনাদে (সিংহম্ ইব) সিংহের ন্যায় (বৃষণম্) বলবান্ (জিষ্ণুম্) বিজয়ী (তম্) সেই প্রসিদ্ধ (বৃহস্পতিম্) বৃহস্পতিকে [বৃহৎ ব্রহ্মাণ্ডের স্বামী পরমেশ্বরকে] (সধস্থে) সভাস্থানে (বর্ধয়ন্তঃ) স্তুতিপূর্বক বর্ধিত করে আমরা যেন (শূরসাতৌ) বীরদের দ্বারা সেবন যোগ্য (ভরেভরে) রণে-সংগ্রামে (অনু মদেম) আনন্দ প্রাপ্ত করি ॥৯॥

    भावार्थ - মনুষ্য পরস্পর মিলিত হয়ে পরমাত্মার গুণাবলীকে নিজের মধ্যে নিশ্চিত করে আত্মার উন্নতি সাধন পূর্বক আনন্দ প্রাপ্ত হয়/হোক/করুক ॥৯॥

    इस भाष्य को एडिट करें
    Top