Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 2
    ऋषिः - प्रजापतिर्ऋषिः देवता - सोमादयो देवताः छन्दः - निचृत् संकृतिः स्वरः - गान्धारः
    6

    रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्राव॒रुण्यः॥२॥

    स्वर सहित पद पाठ

    रोहि॑तः। धू॒म्ररो॑हित॒ इति॑ धू॒म्ररो॑हितः। क॒र्कन्धु॑रोहित॒ऽइति॑ क॒र्कन्धु॑ऽरोहितः। ते। सौ॒म्याः। ब॒भ्रुः। अ॒रुणब॑भ्रु॒रिति॑ अरु॒णऽब॑भ्रुः॒। शुक॑बभ्रु॒रिति॒ शुक॑ऽबभ्रुः। ते। वा॒रु॒णाः। शि॒ति॒रन्ध्र॒ऽइति॑ शि॒ति॒ऽरन्ध्रः। अ॒न्यतः॑शितिरन्ध्र॒ऽइत्य॒न्यतः॑ऽशितिरन्ध्रः। स॒म॒न्तशि॑तिरन्ध्र॒ऽइति॑ सम॒न्तऽशि॑तिरन्ध्रः। ते। सा॒वि॒त्राः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। अ॒न्यतः॑शि॑तिबाहु॒रित्य॒न्यतः॑ऽशितिबाहुः। स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्तऽशि॑तिबाहुः। ते। बा॒र्ह॒स्प॒त्याः। पृष॑ती। क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्रऽषृ॑पती। स्थू॒लपृ॑ष॒तीति॑ स्थू॒लऽपृ॑षती। ताः। मैत्रा॒व॒रु॒ण्यः᳖ ॥२ ॥


    स्वर रहित मन्त्र

    रोहितो धूम्ररोहितः कर्कन्धुरोहितस्ते सौम्या बभ्रुररुणबभ्रुः शुकबभ्रुस्ते वारुणाः शितिरन्ध्रो न्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस्ते सावित्राः शितिहुः समन्तशितिबाहुस्ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥


    स्वर रहित पद पाठ

    रोहितः। धूम्ररोहित इति धूम्ररोहितः। कर्कन्धुरोहितऽइति कर्कन्धुऽरोहितः। ते। सौम्याः। बभ्रुः। अरुणबभ्रुरिति अरुणऽबभ्रुः। शुकबभ्रुरिति शुकऽबभ्रुः। ते। वारुणाः। शितिरन्ध्रऽइति शितिऽरन्ध्रः। अन्यतःशितिरन्ध्रऽइत्यन्यतःऽशितिरन्ध्रः। समन्तशितिरन्ध्रऽइति समन्तऽशितिरन्ध्रः। ते। सावित्राः। शितिबाहुरिति शितिऽबाहुः। अन्यतःशितिबाहुरित्यन्यतःऽशितिबाहुः। समन्तशितिबाहुरिति समन्तऽशितिबाहुः। ते। बार्हस्पत्याः। पृषती। क्षुद्रपृषतीति क्षुद्रऽषृपती। स्थूलपृषतीति स्थूलऽपृषती। ताः। मैत्रावरुण्यः॥२॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 2
    Acknowledgment

    अन्वयः - हे मनुष्या युष्माभिर्ये रोहितो धूम्ररोहितः कर्कन्धुरोहितश्च सन्ति ते सौम्याः। ये बभु्रररुणबभ्रुः शुकबभ्रुश्च सन्ति ते वारुणाः। ये शितिरन्ध्रोऽन्यतश्शितिरन्ध्रः समन्तशितिरन्ध्रश्च सन्ति ते सावित्राः। ये शितिबाहुरन्यतःशितिबाहुः समन्तशितिबाहुश्च सन्ति ते बार्हस्पत्याः। याः पृषती क्षुद्रपृषती स्थूलपृषती च सन्ति ता मैत्रावरुण्यो भवन्तीति बोध्यम्॥२॥

    पदार्थः -
    (रोहितः) रक्तवर्णः (धूम्ररोहितः) धूम्ररक्तवर्णः (कर्कन्धुरोहितः) कर्कन्धुर्बदरीफलमिव रोहितः (ते) (सौम्याः) सोमदेवताकाः (बभ्रुः) नकुलसदृशवर्णः (अरुणबभ्रुः) अरुणेन युक्तो बभ्रुवर्णो यस्य सः (शुकबभ्रुः) शुकस्येव बभ्रुर्वर्णो यस्य सः (ते) (वारुणाः) वरुणदेवताकाः (शितिरन्ध्रः) शितिः श्वेतता रन्ध्रे यस्य सः (अन्यतः शितिरन्ध्रः) अन्यतोऽन्यस्मिन् रन्ध्राणीव शितयो यस्य सः (समन्तशितिरन्ध्रः) समन्ततो रन्ध्राणीव शितयः श्वेतचिह्नानि यस्य सः (ते) (सावित्राः) सवितृदेवताकाः (शितिबाहुः) शितयो बाह्वोर्यस्य सः (अन्यतःशितिबाहुः) अन्यतः शितयो बाह्वोर्यस्य सः (समन्तशितिबाहुः) समन्ताच्छितयो बाह्वोर्भुजस्थानयोर्यस्य सः (ते) (बार्हस्पत्याः) बृहस्पतिदेवताकाः (पृषती) अङ्गैः सुसिक्ता (क्षुद्रपृषती) क्षुद्राणि पृषन्ति यस्याः सा (स्थूलपृषती) स्थूलानि पृषन्ति यस्याः सा (ताः) (मैत्रावरुण्यः) प्राणोदानदेवताकाः॥२॥

    भावार्थः - ये चन्द्रादिगुणयुक्ताः पशवः सन्ति तैस्तत्तत्कार्य्यं मनुष्यैः साध्यम्॥२॥

    इस भाष्य को एडिट करें
    Top