Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 15
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रादयो देवताः छन्दः - विराडनुष्टुप् स्वरः - ऋषभः
    7

    उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः॥१५॥

    स्वर सहित पद पाठ

    उ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः ॥१५ ॥


    स्वर रहित मन्त्र

    उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास्तूपराः ॥


    स्वर रहित पद पाठ

    उक्ताः। संचरा इति सम्ऽचराः। एताः। ऐन्द्राग्नाः। कृष्णाः। वारुणाः। पृश्नयः। मारुताः। कापाः। तूपराः॥१५॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 15
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिरेता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुतास्तूपराः कायाश्च सन्तीति बोध्यम्॥१५॥

    पदार्थः -
    (उक्ताः) कथिताः (सञ्चराः) ये सम्यक् चरन्ति ते (एताः) (ऐन्द्राग्नाः) इन्द्राग्निदेवताकाः (कृष्णाः) कर्षकाः (वारुणाः) वरुणदेवताकाः (पृश्नयः) विचित्रचिह्नाः (मारुताः) (कायाः) प्रजापतिदेवताकाः (तूपराः) हिंसकाः॥१५॥

    भावार्थः - ये नानादेशसंचारिणः प्राणिनस्सन्ति तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः॥१५॥

    इस भाष्य को एडिट करें
    Top