Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 32
    ऋषिः - प्रजापतिर्ऋषिः देवता - सोमादयो देवताः छन्दः - भुरिग्जगती स्वरः - निषादः
    6

    सोमा॑य कुलु॒ङ्गऽआ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कुः॑ कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः॥३२॥

    स्वर सहित पद पाठ

    सोमा॑य। कु॒लु॒ङ्गः। आ॒र॒ण्यः। अ॒जः। न॒कु॒लः। शका॑। ते। पौ॒ष्णाः। क्रो॒ष्टा। मा॒योः। इन्द्र॑स्य। गौ॒र॒मृ॒ग इति॑ गौरऽमृ॒गः। पि॒द्वः। न्यङ्कुः॑। क॒क्क॒टः। ते। अनु॑मत्या॒ इत्यनु॑ऽमत्यै। प्र॒ति॒श्रुत्का॑या॒ इति॑ प्रति॒ऽश्रुत्का॑यै। च॒क्र॒वा॒कऽइति॑ चक्रऽवा॒कः ॥३२ ॥


    स्वर रहित मन्त्र

    सोमाय कुलुङ्गऽआरण्योजो नकुलः शका ते पौष्णाः क्रोष्टा मायोरिन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस्ते नुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥


    स्वर रहित पद पाठ

    सोमाय। कुलुङ्गः। आरण्यः। अजः। नकुलः। शका। ते। पौष्णाः। क्रोष्टा। मायोः। इन्द्रस्य। गौरमृग इति गौरऽमृगः। पिद्वः। न्यङ्कुः। कक्कटः। ते। अनुमत्या इत्यनुऽमत्यै। प्रतिश्रुत्काया इति प्रतिऽश्रुत्कायै। चक्रवाकऽइति चक्रऽवाकः॥३२॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 32
    Acknowledgment

    अन्वयः - हे मनुष्याः! यदि युष्माभिः सोमाय कुलुङ्ग आरण्योऽजो नकुलः शका च ते पौष्णा मायोः क्रोष्टेन्द्रस्य गौरमृगो ये पिद्वो न्यङकुः कक्कटश्च तेऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकश्च सम्प्रयुज्यते तर्हि बहुकृत्यं कर्त्तुं शक्येत॥३२॥

    पदार्थः -
    (सोमाय) (कुलुङ्गः) पशुविशेषः (आरण्यः) अरण्ये भवः (अजः) छागजातिविशेषः (नकुलः) (शका) शकः शक्तिमान्। अत्र सुपां सुलुग्॰ [अ॰७.१.३९] इत्याकारादेशः (ते) (पौष्णाः) पुष्टिकरसम्बन्धिनः (क्रोष्टा) शृगालः (मायोः) शृगालविशेषस्य (इन्द्रस्य) ऐश्वर्ययुक्तस्य (गौरमृगः) (पिद्वः) मृगविशेषः (न्यङ्कुः) मृगविशेषः (कक्कटः) अयमपि मृगविशेषः (ते) (अनुमत्यै) (प्रतिश्रुत्कायै) प्रतिश्राविकायै (चक्रवाकः) पक्षिविशेषः॥३२॥

    भावार्थः - य आरण्येभ्यः पीवादिभ्योऽप्युपकारं कर्त्तुं जानीयुस्ते सिद्धकार्या जायन्ते॥३२॥

    इस भाष्य को एडिट करें
    Top