Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 37
    ऋषिः - प्रजापतिर्ऋषिः देवता - अर्द्धमासादयो देवताः छन्दः - भुरिग्जगती स्वरः - निषादः
    6

    अ॒न्य॒वा॒पोऽर्द्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सान् क॒श्यपो॑ रो॒हित् कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ तेऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः॥३७॥

    स्वर सहित पद पाठ

    अ॒न्य॒वा॒प इत्य॑न्यऽवा॒पः। अ॒र्द्ध॒मा॒साना॒मित्य॑र्द्धऽमा॒साना॑म्। ऋश्यः॑। म॒यूरः॑। सु॒प॒र्ण इति॑ सुऽप॒र्णः। ते। ग॒न्ध॒र्वाणा॑म्। अ॒पाम्। उ॒द्रः। मा॒सान्। क॒श्यपः॑। रो॒हित्। कु॒ण्डृ॒णाची॑। गो॒लत्ति॑का। ते। अ॒प्स॒रसा॑म्। मृ॒त्यवे॑। अ॒सि॒तः ॥३७ ॥


    स्वर रहित मन्त्र

    अन्यवापोर्धमासानामृश्यो मयूरः सुपर्णस्ते गन्धर्वाणामपामुद्रो मासाङ्कश्यपो रोहित्कुण्डृणाची गोलत्तिका ते प्सरसाम्मृत्यवे सितः ॥


    स्वर रहित पद पाठ

    अन्यवाप इत्यन्यऽवापः। अर्द्धमासानामित्यर्द्धऽमासानाम्। ऋश्यः। मयूरः। सुपर्ण इति सुऽपर्णः। ते। गन्धर्वाणाम्। अपाम्। उद्रः। मासान्। कश्यपः। रोहित्। कुण्डृणाची। गोलत्तिका। ते। अप्सरसाम्। मृत्यवे। असितः॥३७॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 37
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिर्योऽन्यवापः सोऽर्द्धमासानां य ऋश्यो मयूरः सुपर्णश्च ते गन्धर्वाणामपां च य उद्रः स मासान् ये कश्यपो रोहित् कुण्डृणाची गोलत्तिका च तेऽप्सरसां योऽसितः स मृत्यवे च विज्ञेयाः॥३७॥

    पदार्थः -
    (अन्यवापः) कोकिलाख्यः पक्षिविशेषः (अर्द्धमासानाम्) (ऋश्यः) मृगविशेषः (मयूरः) (सुपर्णः) पक्षिविशेषः (ते) (गन्धर्वाणाम्) गायकानाम् (अपाम्) जलानाम् (उद्रः) जलचरः कर्कटाख्यः (मासान्) मासानाम्। अत्र विभक्तिव्यत्ययः। (कश्यपः) कच्छपः (रोहित्) मृगविशेषः (कुण्डृणाची) वनचरी (गोलत्तिका) वनचरविशेषा (ते) (अप्सरसाम्) किरणादीनाम् (मृत्यवे) (असितः) कृष्णगुणः पशुविशेषः॥३७॥

    भावार्थः - ये कालादिगुणाः पशुपक्षिणस्त उपकारिणः सन्तीति वेद्यम्॥३७॥

    इस भाष्य को एडिट करें
    Top