यजुर्वेद - अध्याय 20/ मन्त्र 20
ऋषिः - प्रजापतिर्ऋषिः
देवता - आपो देवताः
छन्दः - भुरिगनुष्टुप्
स्वरः - गान्धारः
3
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्य॒मापः॑ शुन्धन्तु॒ मैन॑सः॥२०॥
स्वर सहित पद पाठद्रु॒प॒दादि॒वेति॑ द्रुप॒दात्ऽइ॑व। मु॒मु॒चा॒नः। स्वि॒न्नः। स्ना॒तः। मला॑दि॒वेति॒ मला॑त्ऽइव। पू॒तम्। प॒वित्रे॑णे॒वेति॑ प॒वित्रे॑णऽइव। आज्य॑म्। आपः॑। शु॒न्ध॒न्तु॒। मा॒। एन॑सः ॥२० ॥
स्वर रहित मन्त्र
द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव । पूतम्पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥
स्वर रहित पद पाठ
द्रुपदादिवेति द्रुपदात्ऽइव। मुमुचानः। स्विन्नः। स्नातः। मलादिवेति मलात्ऽइव। पूतम्। पवित्रेणेवेति पवित्रेणऽइव। आज्यम्। आपः। शुन्धन्तु। मा। एनसः॥२०॥
Meaning -
Like a prisoner freed from a post of captivity, like a man in sweat cleansed of dirt after bath, like ghee purified of scum through a strainer, may the waters and energies purge me of sin and evil into the purity of freedom.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal