Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 43
    ऋषिः - आङ्गिरस ऋषिः देवता - तिस्रा देव्यो देवताः छन्दः - त्रिष्टुप् स्वरः - धैवतः
    4

    ति॒स्रो दे॒वीर्ह॒विषा॒ वर्द्ध॑माना॒ऽइन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नीः॑। अ॑च्छिन्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्त्तिः॥४३॥

    स्वर सहित पद पाठ

    ति॒स्रः। दे॒वीः। ह॒विषा॑। वर्द्ध॑मानाः। इन्द्र॑म्। जु॒षा॒णाः। जन॑यः। न। पत्नीः॑। अच्छि॑न्नम्। तन्तु॑म्। पय॑सा। सर॑स्वती। इडा॑। दे॒वी। भार॑ती। वि॒श्वतू॑र्त्ति॒रिति॑ वि॒श्वऽतू॑र्त्तिः ॥४३ ॥


    स्वर रहित मन्त्र

    तिस्रो देवीर्हविषा वर्धमाना इन्द्रञ्जुषाणा जनयो न पत्नीः । अच्छिन्नन्तन्तुम्पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥


    स्वर रहित पद पाठ

    तिस्रः। देवीः। हविषा। वर्द्धमानाः। इन्द्रम्। जुषाणाः। जनयः। न। पत्नीः। अच्छिन्नम्। तन्तुम्। पयसा। सरस्वती। इडा। देवी। भारती। विश्वतूर्त्तिरिति विश्वऽतूर्त्तिः॥४३॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 43
    Acknowledgment

    Meaning -
    The trinity of Ida, Sarasvati and Bharati, universally active like nursing mothers, constantly feed, sustain and augment the continuous flow of life-yajna with holy food and drinks, serving thereby and pleasing Indra, lord of existence. (Ida holds the inexhaustible potential, Sarasvati controls the flow, and Bharati defines the forms in the continuum. )

    इस भाष्य को एडिट करें
    Top