Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 4
    ऋषिः - प्रजापतिर्ऋषिः देवता - सभापतिर्देवता छन्दः - निचृदार्षी गायत्री स्वरः - षड्जः
    5

    को॑ऽसि कत॒मोऽसि॒ कस्मै॑ त्वा॒ काय॑ त्वा। सुश्लो॑क॒ सुम॑ङ्गल॒ सत्य॑राजन्॥४॥

    स्वर सहित पद पाठ

    कः। अ॒सि॒। क॒त॒मः। अ॒सि॒। कस्मै॑। त्वा॒। काय॑। त्वा॒। सुश्लो॒केति॒ सुऽश्लो॑क। सुम॑ङ्ग॒लेति॒ सुऽम॑ङ्गल। सत्य॑राज॒न्निति॒ सत्य॑ऽराजन् ॥४ ॥


    स्वर रहित मन्त्र

    कोसि कतमोसि कस्मै त्वा काय त्वा । सुश्लोक सुमङ्गल सत्यराजन् ॥


    स्वर रहित पद पाठ

    कः। असि। कतमः। असि। कस्मै। त्वा। काय। त्वा। सुश्लोकेति सुऽश्लोक। सुमङ्गलेति सुऽमङ्गल। सत्यराजन्निति सत्यऽराजन्॥४॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 4
    Acknowledgment

    Meaning -
    Man of high reputation and honour, leader of many noble causes, illustrious dispenser of truth and justice, you are a man of peace, giver of peace and prosperity. Therefore I accept and consecrate you in the service of Prajapati, divine lord of peace, and His people, for the achievement of universal peace and prosperity.

    इस भाष्य को एडिट करें
    Top