Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 29
    ऋषिः - विश्वामित्र ऋषिः देवता - इन्द्रो देवता छन्दः - गायत्री स्वरः - षड्जः
    5

    धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म्। इन्द्र॑ प्रा॒तर्जु॑षस्व नः॥२९॥

    स्वर सहित पद पाठ

    धा॒नाव॑न्त॒मिति॑ धा॒नाऽव॑न्तम्। क॒र॒म्भिण॑म्। अ॒पू॒पव॑न्त॒मित्य॑पू॒पऽव॑न्तम्। उ॒क्थिन॑म्। इन्द्र॑। प्रा॒तः। जु॒ष॒स्व॒। नः॒ ॥२९ ॥


    स्वर रहित मन्त्र

    धानावन्तङ्करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ॥


    स्वर रहित पद पाठ

    धानावन्तमिति धानाऽवन्तम्। करम्भिणम्। अपूपवन्तमित्यपूपऽवन्तम्। उक्थिनम्। इन्द्र। प्रातः। जुषस्व। नः॥२९॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 29
    Acknowledgment

    Meaning -
    Indra, master of knowledge and power of speech, in the morning accept and enjoy our food, delicious and rich with nutriments, mixed with curds and honey cakes, excellently prepared with holy recipes and offered with reverence.

    इस भाष्य को एडिट करें
    Top