Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 28
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रो देवता छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    160

    सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च।सुरा॑यै ब॒भ्वै्र मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः॥२८॥

    स्वर सहित पद पाठ

    सि॒ञ्चन्ति॒। परि॑। सि॒ञ्च॒न्ति॒। उत्। सि॒ञ्च॒न्ति॒। पु॒नन्ति॑। च॒। सुरा॑यै। ब॒भ्र्वै। मदे॑। कि॒न्त्वः। व॒द॒ति॒। कि॒न्त्वः ॥२८ ॥


    स्वर रहित मन्त्र

    सिञ्चन्ति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च । सुरायै बर्भ्वै मदे किन्त्वो वदति किन्त्वः ॥


    स्वर रहित पद पाठ

    सिञ्चन्ति। परि। सिञ्चन्ति। उत् । सिञ्चन्ति। पुनन्ति। च। सुरायै। बभ्वै्र। मदे। किन्त्वः। वदति। किन्त्वः॥२८॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 28
    Acknowledgment

    Meaning -
    Those who take the shower of bliss in soma, life divine, merge wholly, purge and raise themselves, and purify their soul with the nectar for the sake of vitality, dignity and ecstasy of living, they are the immortals. ‘So what?’ says the sceptic and ends up in the doubt.

    इस भाष्य को एडिट करें
    Top