Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 17
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    ऋ॒तं स॒त्यं तपो॑ रा॒ष्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च। भू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं ल॒क्ष्मीर्बलं॒ बले॑ ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । स॒त्यम् । तप॑: । रा॒ष्ट्रम् । श्रम॑: । धर्म॑: । च॒ । कर्म॑ । च॒ । भू॒तम् । भ॒वि॒ष्यत् । उत्ऽशि॑ष्टे । वी॒र्य᳡म् । ल॒क्ष्मी: । बल॑म् । बले॑ ॥९.१७॥


    स्वर रहित मन्त्र

    ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च। भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥

    स्वर रहित पद पाठ

    ऋतम् । सत्यम् । तप: । राष्ट्रम् । श्रम: । धर्म: । च । कर्म । च । भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मी: । बलम् । बले ॥९.१७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 17

    पदार्थ -
    (ऋतम्) सत्य शास्त्र, (सत्यम्) सत्यवचन, (तपः) तप [इन्द्रियदमन], (राष्ट्रम्) राज्य, (श्रमः) परिश्रम (च) और (धर्मः) धर्म [पक्षपातरहित न्याय और सत्य आचरण] (च) और (कर्म) कर्म। (भूतम्) उत्पन्न हुआ और (भविष्यत्) उत्पन्न होनेवाला जगत्, (वीर्यम्) वीरता, (लक्ष्मीः) लक्ष्मी [सर्वसम्पत्ति] और (बले) बले के भीतर [वर्तमान] (बलम्) बल (उच्छिष्टे) शेष [म० १। परमात्मा] में हैं ॥१७॥

    भावार्थ - मनुष्य सर्वशक्तिमान् परमेश्वर की उपासना से सत्य व्यवहार वीरता आदि करके लक्ष्मीवान् होवें ॥१७॥

    इस भाष्य को एडिट करें
    Top