Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 9
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    अ॑ग्निहो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑। दक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥

    स्वर सहित पद पाठ

    अ॒ग्नि॒ऽहो॒त्रम् । च॒ । श्र॒ध्दा । च॒ । व॒ष॒ट्ऽका॒र: । व्र॒तम् । तप॑: । दक्षि॑णा । इ॒ष्टम् । पू॒र्तम्‌ । च॒ । उत्ऽशि॑ष्टे । अधि॑ । स॒म्ऽआहि॑ता: ॥९.९॥


    स्वर रहित मन्त्र

    अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः। दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥

    स्वर रहित पद पाठ

    अग्निऽहोत्रम् । च । श्रध्दा । च । वषट्ऽकार: । व्रतम् । तप: । दक्षिणा । इष्टम् । पूर्तम्‌ । च । उत्ऽशिष्टे । अधि । सम्ऽआहिता: ॥९.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 9

    पदार्थ -
    (अग्निहोत्रम्) अग्निहोत्र [अग्नि में हवन] (च) और (श्रद्धा) श्रद्धा [भक्ति], (च) और (वषट्कारः) दानकर्म, (व्रतम्) व्रत [नियम] (तपः) तप [चित्त की एकाग्रता], (दक्षिणा) दक्षिणा [प्रतिष्ठा] (इष्टम्) वेदाध्ययन, आतिथ्य आदि (च) और (पूर्तम्) अन्नदानादि पुण्य कर्म (उच्छिष्टे) शेष [म० १। परमात्मा] में (अधि) अधिकारपूर्वक (समाहिताः) एकत्र किये गये हैं ॥९॥

    भावार्थ - हवन और शिल्प आदि व्यवहारों में अग्नि का प्रयोग ईश्वर और वेद में श्रद्धा आदि कर्म परमेश्वर ने जगत् के हित के लिये नियत किये हैं ॥९॥

    इस भाष्य को एडिट करें
    Top