अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 2
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
प्र॑ती॒पं प्राति॑ सु॒त्वन॑म् ॥
स्वर सहित पद पाठप्र॒ती॒पम् । प्राति॑ । सु॒त्वन॑म् ॥१२९.२॥
स्वर रहित मन्त्र
प्रतीपं प्राति सुत्वनम् ॥
स्वर रहित पद पाठप्रतीपम् । प्राति । सुत्वनम् ॥१२९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 2
विषय - मनुष्य के लिये प्रयत्न का उपदेश।
पदार्थ -
(एताः) यह (अश्वाः) व्यापक प्रजाएँ (प्रतीपम्) प्रत्यक्ष व्यापक (सुत्वनम् प्राति) ऐश्वर्यवाले [परमेश्वर] के लिये (आ) आकर (प्लवन्ते) चलती हैं ॥१, २॥
भावार्थ - संसार के सब पदार्थ उत्पन्न होकर परमेश्वर की आज्ञा में वर्त्तमान हैं ॥१, २॥
टिप्पणी -
२−(प्रतीपम्) आप्नोतेर्ह्रस्वश्च उ० २। ५८। प्रति+आप्लृ व्याप्तौ-क्विप्। ऋक्पूरब्धूःपथामानक्षे। पा० ५। ४। ७४। अप्रत्ययः। द्व्यन्तरुपसर्गेभ्योऽप ईत्। पा०। ६। ३। ९३। इति ईत्। प्रत्यक्षव्यापकम् (प्राति) सांहितिको दीर्घः। प्रति। उद्दिश्य (सुत्वनम्) सुयजोर्ङ्वनिप्। पा०। ३। २। १०३। षु प्रसवैश्वर्ययोः-ङ्वनिप्, तुक् च। उत्पादकम्। ऐश्वर्यवन्तं परमेश्वरम् ॥