Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 16
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - आर्ची त्रिष्टुप् सूक्तम् - विराट् सूक्त

    तद्ब्रह्म॑ च॒ तप॑श्च सप्तऋ॒षय॒ उप॑ जीवन्ति ब्रह्मवर्च॒स्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत् । ब्रह्म॑ । च॒ । तप॑: । च॒ । स॒प्त॒ऽऋ॒षय॑: । उप॑ । जी॒व॒न्ति॒ । ब्र॒ह्म॒ऽव॒र्च॒सी । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१६॥


    स्वर रहित मन्त्र

    तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत् । ब्रह्म । च । तप: । च । सप्तऽऋषय: । उप । जीवन्ति । ब्रह्मऽवर्चसी । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१३.१६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 4; मन्त्र » 16

    पदार्थ -
    (सप्तऋषयः) सात ऋषि [त्वचा आदि-म० ४] (तत्) उस (ब्रह्म) वेद (च च) और (तपः) तप [ब्रह्मचर्य आदि व्रत वा ऐश्वर्य] का (उप जीवन्ति) सहारा लेकर जीते हैं, (ब्रह्मवर्चसी) वेदविद्या से प्रकाशवाला (उपजीवनीयः) [दूसरों का] आश्रय (भवति) होता है, (यः एवम् वेद) जो ऐसा जानता है ॥१६॥

    भावार्थ - जितेन्द्रिय पुरुष वेदविद्या और तपश्चरण से तेजस्वी होकर आनन्द भोगते हैं ॥१६॥

    इस भाष्य को एडिट करें
    Top