अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी बृहती
सूक्तम् - विराट् सूक्त
तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द्रजतपा॒त्रं पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । य॒म । राजा॑ । व॒त्स: । आसी॑त् । र॒ज॒त॒ऽपा॒त्रम् । पात्र॑म् ॥१३.६॥
स्वर रहित मन्त्र
तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम्।
स्वर रहित पद पाठतस्या: । यम । राजा । वत्स: । आसीत् । रजतऽपात्रम् । पात्रम् ॥१३.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 6
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(यमः) नियमवान् (राजा) राजा [यह प्राणी] (तस्याः) उस [विराट्] का (वत्सः) उपदेष्टा, और (रजतपात्रम्) प्रीति वा ज्ञान वा पूजा का आधार [ब्रह्म] (पात्रम्) रक्षासाधन (आसीत्) था ॥६॥
भावार्थ - न्यायी धार्मिक पुरुष सूर्य आदि लोकों में ईश्वरशक्ति देखकर परब्रह्म में अनुराग करते हैं ॥६॥
टिप्पणी -
६−(यमः) नियमवान् प्राणी (राजा) ऐश्वर्यवान् (वत्सः) वद व्यक्तायां वाचि-स। उपदेष्टा (रजतपात्रम्) पृषिरञ्जिभ्यां कित्। उ० ३।१११। रञ्ज रागे-अतच्। अथवा रजति गतिकर्मा-निघ० २।१४। रजयति रञ्जयति अर्चतिकर्मा-निघ० ३।१४। पूर्ववत्-अतच्। प्रीतिपात्रम्। ज्ञानाधारः। पूजाधारः परमेश्वरः। अन्यत् पूर्ववत् ॥