अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 7
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आसुरी गायत्री
सूक्तम् - विराट् सूक्त
तामन्त॑को मार्त्य॒वोऽधो॒क्तां स्व॒धामे॒वाधो॑क्।
स्वर सहित पद पाठताम् । अन्त॑क: । मा॒र्त्य॒व: । अ॒धो॒क् । ताम् । स्व॒धाम् । ए॒व । अ॒धो॒क् ॥१३.७॥
स्वर रहित मन्त्र
तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्।
स्वर रहित पद पाठताम् । अन्तक: । मार्त्यव: । अधोक् । ताम् । स्वधाम् । एव । अधोक् ॥१३.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 7
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(ताम्) उस [विराट्] को (अन्तकः) मनोहर करनेवाले (मार्त्यवः) मृत्यु के स्वभाव जाननेवाले [जीव] ने (अधोक्) दुहा है, (ताम्) उससे (स्वधाम्) आत्मधारण शक्ति को (एव) भी (अधोक्) दुहा है ॥७॥
भावार्थ - मृत्यु के तत्त्ववेत्ता पुरुष ईश्वरमहिमा से अमृत [पुरुषार्थ] प्राप्त करके अमर होते हैं ॥७॥
टिप्पणी -
७−(अन्तकः) अ० ८।१।१। मनोहरकरो जीवः (मार्त्यवः) तदधीते तद्वेद। पा० ४।२।५९। मृत्युस्वभाववेत्ता (ताम्) तस्याः सकाशात् इत्यर्थः (स्वधाम्) आत्मधारणशक्तिम् (अधोक्) द्विकर्मकः। दुग्धवान्। अन्यत् पूर्ववत् ॥