अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 8
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - विराट् सूक्त
तां स्व॒धां पि॒तर॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठताम् । स्व॒धाम् । पि॒तर॑: । उप॑ । जी॒व॒न्ति॒ । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.८॥
स्वर रहित मन्त्र
तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥
स्वर रहित पद पाठताम् । स्वधाम् । पितर: । उप । जीवन्ति । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१३.८॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 8
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(पितरः) पालनेवाले [सूर्य आदि लोक] (ताम्) उस (स्वधाम्) आत्मधारण शक्ति [विराट्] का (उप जीवन्ति) आश्रय लेकर जीते, हैं (उपजीवनीयः) वह [दूसरों का] आश्रय (भवति) होता है, (यः एवम् वेद) जो ऐसा जानता है ॥८॥
भावार्थ - ब्रह्मज्ञानी पुरुष सूर्य आदि लोकों में ईश्वरशक्ति देखकर उस के आश्रित रह कर सबकी उन्नति करते हैं ॥८॥
टिप्पणी -
८−(स्वधाम्) आत्मधारणशक्तिम् (पितरः) पालकाः सूर्यादिलोकाः। अन्यत् पूर्ववत् ॥