अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा साम्नी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा पि॒तॄनाग॑च्छ॒त्तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । पि॒तृन् । आ । अ॒ग॒च्छ॒त् । ताम् । पि॒तर॑: । उप॑ । अ॒ह्व॒य॒न्त॒ । स्वधे॑ । आ । इ॒हि॒ । इति॑ ॥१३.५॥
स्वर रहित मन्त्र
सोदक्रामत्सा पितॄनागच्छत्तां पितर उपाह्वयन्त स्वध एहीति।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । पितृन् । आ । अगच्छत् । ताम् । पितर: । उप । अह्वयन्त । स्वधे । आ । इहि । इति ॥१३.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 5
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(सा उत् अक्रामत्) वह [विराट्] ऊपर चढ़ी, (सा) वह (पितॄन्) पालन करनेवाले [सूर्य आदि लोकों] में (आ अगच्छत्) आयी, (ताम्) उसको (पितरः) पालनेवाले [लोकों] ने (उप अह्वयन्त) पास बुलाया, “(स्वधे) हे आत्मधारण शक्ति ! (आ इहि) तू आ, (इति) बस” ॥५॥
भावार्थ - सब सूर्य आदि लोक ईश्वरशक्ति के धारण-आकर्षण द्वारा पुष्ट होकर स्थित हैं ॥५॥
टिप्पणी -
५−(पितॄन्) पालकान् सूर्यादिलोकान् (पितरः) पालका लोकाः (स्वधे) अ० २।२९।७। हे आत्मधारणशक्ते। अन्यत् पूर्ववत् ॥