अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 2
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी बृहती
सूक्तम् - विराट् सूक्त
तस्या॑ वि॒रोच॑नः॒ प्राह्रा॑दिर्व॒त्स आसी॑दयस्पा॒त्रं पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । वि॒ऽरोच॑न: । प्राह्रा॑दि: । व॒त्स: । आसी॑त् । अ॒य॒:ऽपा॒त्रम् । पात्र॑म् ॥१३.२॥
स्वर रहित मन्त्र
तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम्।
स्वर रहित पद पाठतस्या: । विऽरोचन: । प्राह्रादि: । वत्स: । आसीत् । अय:ऽपात्रम् । पात्रम् ॥१३.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 2
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(प्राह्रादिः) प्रह्राद [बड़े आनन्दवाले परमेश्वर] करके बनाया गया (विरोचनः) विरोचन [विविध चमकनेवाला संसार] (तस्याः) उस [विराट्] का (वत्सः) निवास और (अयस्पात्रम्) सुवर्ण का पात्र [तेजवाले लोकों का आधार हिरण्यगर्भ, परब्रह्म] (पात्रम्) रक्षासाधन (आसीत्) था ॥२॥
भावार्थ - विज्ञानी पुरुष परमेश्वर की शक्ति को विविध प्रकार संसार में देखते हैं ॥२॥
टिप्पणी -
२−(तस्याः) विराजः (विरोचनः) बहुलमन्यत्रापि। उ० २।७८। रुच दीप्तौ प्रीतौ च-युच्। विविधं दीप्यमानः। सूर्यः। अग्निः। चन्द्रः। संसारः (प्राह्रादिः) ह्रादी सुखे शब्दे च-अच्। लस्य रः। अत इञ् पा० ४।१।९५। प्रह्राद-इञ्। तेन निर्वृत्तम्। पा० ४।२।६८। प्रह्रादेन आह्रादकेन परमात्मना निर्वृत्तः साधितः (वत्सः) वस निवासे-स प्रत्ययः। निवासः (आसीत्) (अयस्पात्रम्) अयो हिरण्यम्-निघ० १।२। सुवर्णपात्रम्। हिरण्यानां तेजसामाधारः। हिरण्यगर्भः। परब्रह्म (पात्रम्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। पा रक्षणे-ष्ट्रन्। रक्षासाधनम् ॥