अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 11
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - विराट् सूक्त
तां पृथी॑ वै॒न्योधो॒क्तां कृ॒षिं च॑ स॒स्यं चा॑धोक्।
स्वर सहित पद पाठताम् । पृथी॑ । वै॒न्य᳡: । अ॒धो॒क् । ताम् । कृ॒षिम् । च॒ । स॒त्यम् । च॒ । अ॒धो॒क् ॥१३.११॥
स्वर रहित मन्त्र
तां पृथी वैन्योधोक्तां कृषिं च सस्यं चाधोक्।
स्वर रहित पद पाठताम् । पृथी । वैन्य: । अधोक् । ताम् । कृषिम् । च । सत्यम् । च । अधोक् ॥१३.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 11
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(ताम्) उसको (वैन्यः) बुद्धिमानों के पास रहनेवाले (पृथी) विस्तारवान् पुरुष ने (अधोक्) दुहा है और (ताम्) उससे (कृषिम्) खेती (च च) और (सस्यम्) धान्य को (अधोक्) दुहा है ॥११॥
भावार्थ - विद्वान् लोग विद्वान् आचार्य्यों से शिक्षा पाकर परमेश्वर की शक्ति द्वारा अनेक लाभ उठाते हैं ॥११॥
टिप्पणी -
११−(पृथी) प्रथ विस्तारे। घञर्थे कविधानं सम्प्रसारणं च। मत्वर्थे-इनि। विस्तारवान् (वैन्यः) अ० २।१।१। वेनो मेधावी-निघ० २।१५। अदूरभवश्च। पा० ४।२।७०। इति ण्य। मेधाविनां समीपस्थः (कृषिम्) अ० ३।१२।४। भूमिकर्षणम् (सस्यम्) अ० ७।११।१। धान्यम्। अन्यत् पूर्ववत् ॥