अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 15
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - विराड्गायत्री
सूक्तम् - विराट् सूक्त
तां बृह॒स्पति॑राङ्गिर॒सोधो॒क्तां ब्रह्म॑ च॒ तप॑श्चाधोक्।
स्वर सहित पद पाठताम् । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । अ॒धो॒क् । ताम् । ब्रह्म॑ । च॒ । तप॑: । च॒ । अ॒धो॒क् ॥१३.१५॥
स्वर रहित मन्त्र
तां बृहस्पतिराङ्गिरसोधोक्तां ब्रह्म च तपश्चाधोक्।
स्वर रहित पद पाठताम् । बृहस्पति: । आङ्गिरस: । अधोक् । ताम् । ब्रह्म । च । तप: । च । अधोक् ॥१३.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 15
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(आङ्गिरसः) महाज्ञानी परमेश्वर के जाननेवाले (बृहस्पतिः) बड़े-बड़े गुणों के रक्षक पुरुष ने (ताम्) उस [विराट्] को (अधोक्) दुहा है, (ताम्) उसी से (ब्रह्म) वेद (च च) और (तपः) तप [ब्रह्मचर्य आदि व्रत वा ऐश्वर्य] को (अधोक्) दुहा है ॥१५॥
भावार्थ - ब्रह्मज्ञानी पुरुष ईश्वरशक्ति से वेद और सामर्थ्य प्राप्त करते हैं ॥१५॥
टिप्पणी -
१५−(बृहस्पतिः) अ० १।८।२। बृहतां गुणानां रक्षकः (आङ्गिरसः) अ० ५।१९।२। तदधीते तद्वेद। पा० ४।२।५९। अङ्गिरस्-अण्। आङ्गिरसः सर्वज्ञस्य परमेश्वरस्य वेत्ता (ब्रह्म) वेदम् (तपः) ब्रह्मचर्यादिव्रतम्। ऐश्वर्यम्। अन्यत् पूर्ववत् ॥