अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 14
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्युष्णिक्
सूक्तम् - विराट् सूक्त
तस्याः॒ सोमो॒ राजा॑ व॒त्स आसी॒च्छन्दः॒ पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । सोम॑: । राजा॑ । व॒त्स: । आसी॑त् । छन्द॑: । पात्र॑म् ॥१३.१४॥
स्वर रहित मन्त्र
तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम्।
स्वर रहित पद पाठतस्या: । सोम: । राजा । वत्स: । आसीत् । छन्द: । पात्रम् ॥१३.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 14
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(राजा) राजा (सोमः) सुख उत्पन्न करने हारा [जीवात्मा] (तस्याः) उस [विराट्] का (वत्सः) उपदेष्टा और (छन्दः) स्वतन्त्रता [रूप ब्रह्म] (पात्रम्) रक्षासाधन (आसीत्) था ॥१४॥
भावार्थ - यह जीवात्मा परमेश्वर की स्वतन्त्रता में अनन्त शक्ति साक्षात् करके आनन्द पाता है ॥१४॥
टिप्पणी -
१४−(सोमः) सोमः सूर्यः प्रसवनात्, सोम आत्माप्येतस्मादेव-निरु० १४।१२। सुखोत्पादको जीवात्मा (राजा) ऐश्वर्यवान् (छन्दः) स्वातन्त्र्यम्। अन्यत् पूर्ववत् ॥