अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 13
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदोष्णिक्
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा स॑प्तऋ॒षीनाग॑च्छ॒त्तां स॑प्तऋ॒षय॒ उपा॑ह्वयन्त॒ ब्रह्म॑ण्व॒त्येहीति॑।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । स॒प्त॒ऽऋ॒षीन् । आ । अ॒ग॒च्छ॒त् । ताम् । स॒प्त॒ऽऋ॒षय॑: । उप॑ । अ॒ह्व॒य॒न्त॒ । ब्रह्म॑ण्ऽवति । आ । इ॒हि॒ । इति॑ ॥१३.१३॥
स्वर रहित मन्त्र
सोदक्रामत्सा सप्तऋषीनागच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । सप्तऽऋषीन् । आ । अगच्छत् । ताम् । सप्तऽऋषय: । उप । अह्वयन्त । ब्रह्मण्ऽवति । आ । इहि । इति ॥१३.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 13
विषय - ब्रह्मविद्या का उपदेश।
पदार्थ -
(सा उत् अक्रामत्) वह [विराट्] ऊपर चढ़ी, (सा) वह (सप्तऋषीन्) सात ऋषियों में [व्यापनशील वा दर्शनशील अर्थात् त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि में-अ० ४।११।९] (आ अगच्छत्) आयी, (ताम्) उस को (सप्तऋषयः) सात ऋषियों [त्वचा आदि] ने (उप अह्वयन्त) पास बुलाया, “(ब्रह्मण्वति) हे वेदवती ! (आ इहि) तू आ, (इति) बस” ॥१३॥
भावार्थ - मनुष्य इन्द्रियों द्वारा ईश्वरशक्ति का अनुभव करके ब्रह्मविद्या प्राप्त करते हैं ॥१३॥
टिप्पणी -
१३−(सप्तऋषीन्) अ० ४।११।९। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी-निरु० १२।३७। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धीः (सप्तऋषयः) पूर्वोक्ताः त्वक्चक्षुरादयः (ब्रह्मण्वति) अ० ६।१०८।२। हे वेदवति। अन्यत् पूर्ववत् ॥