अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 16
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - त्रिपदानुष्टुप्
सूक्तम् - अज सूक्त
अ॒जो॒स्यज॑ स्व॒र्गोसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्। तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ॥
स्वर सहित पद पाठअ॒ज: । अ॒सि॒ । अज॑ । स्व॒:ऽग: । अ॒सि॒ । त्वया॑ । लो॒कम् । अङ्गि॑रस: । प्र । अ॒जा॒न॒न् । तम् । लो॒कम् । पुण्य॑म् । प्र । ज्ञे॒ष॒म् ॥५.१६॥
स्वर रहित मन्त्र
अजोस्यज स्वर्गोसि त्वया लोकमङ्गिरसः प्राजानन्। तं लोकं पुण्यं प्र ज्ञेषम् ॥
स्वर रहित पद पाठअज: । असि । अज । स्व:ऽग: । असि । त्वया । लोकम् । अङ्गिरस: । प्र । अजानन् । तम् । लोकम् । पुण्यम् । प्र । ज्ञेषम् ॥५.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 16
विषय - ब्रह्मज्ञान से सुख का उपदेश।
पदार्थ -
(अज) हे अजन्मे जीवात्मा ! (अजः असि) तू गतिशील है, (स्वर्गः असि) तू सुख प्राप्त करनेवाला है, (त्वया) तेरे साथ (अङ्गिरसः) बुद्धिमानों ने (लोकम्) देखने योग्य परमात्मा को (प्र) अच्छे प्रकार (अजानन्) जाना है। (तम्) उस (पुण्यम्) पवित्र (लोकम्) देखने योग्य परमात्मा को (प्र ज्ञेषम्) मैं अच्छे प्रकार जानूँ ॥१६॥
भावार्थ - ज्ञानी पुरुषों ने जीवात्मा को ज्ञानी बनाकर परमात्मा को पाया है, इसी प्रकार प्रत्येक मनुष्य ज्ञानवान् होकर सर्वव्यापक परमेश्वर के दर्शन से आनन्दित होवे ॥१६॥ इस मन्त्र का अन्तिम पाद-यजु० २०।२५। में है ॥
टिप्पणी -
१६−(अजः) गतिशीलः (असि) (अज) हे अजन्मन् जीवात्मन् (स्वर्गः) सुखप्रापकः (असि) (त्वया) (लोकम्) द्रष्टव्यं परमात्मानम् (अङ्गिरसः) अ० २।१२।४। ज्ञानिनः (प्र) (अजानन्) ज्ञातवन्तः (तम्) प्रसिद्धम् (लोकम्) दर्शनीयमीश्वरम् (पुण्यम्) पवित्रम् (प्र) (ज्ञेषम्) सिब् बहुलं लेटि। पा० ३।१।३४। जानातेर्लेटि। सिपीटि च रूपम्। जानीयाम् ॥