Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 21
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    स॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट्शिरः॑। ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ॥

    स्वर सहित पद पाठ

    स॒त्यम् । च॒ । ऋ॒तम् । च॒ । चक्षु॑षी॒ इति॑ । विश्व॑म् । स॒त्यम् । श्र॒ध्दा । प्रा॒ण: । वि॒ऽराट् । शिर॑: । ए॒ष: । वै । अप॑रिऽमित: । य॒ज्ञ: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.२१॥


    स्वर रहित मन्त्र

    सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः। एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥

    स्वर रहित पद पाठ

    सत्यम् । च । ऋतम् । च । चक्षुषी इति । विश्वम् । सत्यम् । श्रध्दा । प्राण: । विऽराट् । शिर: । एष: । वै । अपरिऽमित: । यज्ञ: । यत् । अज: । पञ्चऽओदन: ॥५.२१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 21

    पदार्थ -
    (सत्यम्) सत्य [यथार्थस्वरूप वा अस्तित्व] (च च) और (ऋतम्) ऋत [वेद आदि यथार्थ शास्त्र] (चक्षुषी) [उसकी] दोनों आँखें, (विश्वम्) सब (सत्यम्) सत्य और (श्रद्धा) श्रद्धा (प्राणः) उसका प्राण, और (विराट्) विविध प्रकाशमान प्रकृति (शिरः) [उसका] शिर [हुआ]। (यत्) क्योंकि (एषः वै) यही (अपरिमितः) परिमाणरहित, (यज्ञः) पूजनीय (अजः) अजन्मा वा गतिशील परमात्मा (पञ्चौदनः) पाँच भूतों [पृथिवी आदि] का सींचनेवाला है ॥२१॥

    भावार्थ - सत्यस्वरूप, अनन्त, सब सृष्टि का स्वामी परमेश्वर सबका उपास्य देव है ॥२१॥

    इस भाष्य को एडिट करें
    Top