अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 14
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - विजय प्राप्ति सूक्त
दे॒वस्य॑ सवि॒तुर्भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥
स्वर सहित पद पाठदे॒वस्य॑ । स॒वि॒तु: । भा॒ग: । स्थ॒ । अ॒पाम् । शु॒क्रम् । आ॒प॒: । दे॒वी॒: । वर्च॑: । अ॒स्मासु॑ । ध॒त्त॒ । प्र॒जाऽप॑ते । व॒: । धाम्ना॑ । अ॒स्मै । लो॒काय॑ । सा॒द॒ये॒ ॥५.१४॥
स्वर रहित मन्त्र
देवस्य सवितुर्भाग स्थ। अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त। प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥
स्वर रहित पद पाठदेवस्य । सवितु: । भाग: । स्थ । अपाम् । शुक्रम् । आप: । देवी: । वर्च: । अस्मासु । धत्त । प्रजाऽपते । व: । धाम्ना । अस्मै । लोकाय । सादये ॥५.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 14
Translation -
You are the portion of the impeller Lord (Deva-savitr). O waters divine, may you put in us the lustre, (which is) the sperm of the waters. From the domain of the creator Lord, I set you (here) for this world.