अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 22
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म। आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयत् । अर्वा॒चीन॑म् । त्रै॒हा॒य॒नात् । अनृ॑तम् । किम् । च॒ । ऊ॒दि॒म । आप॑: । मा॒ । तस्मा॑त् । सर्व॑स्मात् । दु॒:ऽइ॒तात् । पा॒न्तु॒ । अंह॑स: ॥५.२२॥
स्वर रहित मन्त्र
यदर्वाचीनं त्रैहायणादनृतं किं चोदिम। आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥
स्वर रहित पद पाठयत् । अर्वाचीनम् । त्रैहायनात् । अनृतम् । किम् । च । ऊदिम । आप: । मा । तस्मात् । सर्वस्मात् । दु:ऽइतात् । पान्तु । अंहस: ॥५.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 22
Translation -
Whatever lies we have-told within the last threé years; may the waters shield me from all that evil and sin.