Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 44
    सूक्त - सिन्धुद्वीपः देवता - प्रजापतिः छन्दः - त्रिपदा गायत्रीगर्भानुष्टुप् सूक्तम् - विजय प्राप्ति सूक्त

    राज्ञो॒ वरु॑णस्य ब॒न्धोसि॑। सो॒मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ॥

    स्वर सहित पद पाठ

    राज्ञ॑: । वरु॑णस्य । ब॒न्ध: । अ॒सि॒ । स: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अन्ने॑ । प्रा॒णे । ब॒धा॒न॒ ॥५.४४॥


    स्वर रहित मन्त्र

    राज्ञो वरुणस्य बन्धोसि। सोमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥

    स्वर रहित पद पाठ

    राज्ञ: । वरुणस्य । बन्ध: । असि । स: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । अन्ने । प्राणे । बधान ॥५.४४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 44

    Translation -
    You are the fetter of the sovereign venerable Lord (Varunabandha). As such, may you bind so and so, of such and such lineage, the son of such and such mother, through his food (anne) and through his vital breath (prāņe).

    इस भाष्य को एडिट करें
    Top