अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 37
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - विजय प्राप्ति सूक्त
सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म्। सा मे॒ द्रवि॑णं यच्छतु॒ सा मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठसूर्य॑स्य । आ॒ऽवृत॑म् । अ॒नु॒ऽआव॑र्ते । दक्षि॑णाम् । अनु॑ । आ॒ऽवृत॑म् । सा । मे॒ । दवि॑णम् । य॒च्छ॒तु॒ । सा । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३७॥
स्वर रहित मन्त्र
सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम्। सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठसूर्यस्य । आऽवृतम् । अनुऽआवर्ते । दक्षिणाम् । अनु । आऽवृतम् । सा । मे । दविणम् । यच्छतु । सा । मे । ब्राह्मणऽवर्चसम् ॥५.३७॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 37
Translation -
I follow the course of the Sun (suryasya-āvrtam), his turning to the south. May she grant me wealth; may she grant me an intellectual person’s lusture.