Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 23
    सूक्त - सिन्धुद्वीपः देवता - आपः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - विजय प्राप्ति सूक्त

    स॑मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन। अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत् ॥

    स्वर सहित पद पाठ

    स॒मु॒द्रम् । व॒: । प्र । हि॒णो॒मि॒ । स्वाम् । योनि॑म् । अपि॑ । इ॒त॒न॒ । अरि॑ष्टा: । सर्व॑ऽहायस: । मा । च॒ । न॒: । किम् । च॒न । आ॒म॒म॒त् ॥५.२३॥


    स्वर रहित मन्त्र

    समुद्रं वः प्र हिणोमि स्वां योनिमपीतन। अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥

    स्वर रहित पद पाठ

    समुद्रम् । व: । प्र । हिणोमि । स्वाम् । योनिम् । अपि । इतन । अरिष्टा: । सर्वऽहायस: । मा । च । न: । किम् । चन । आममत् ॥५.२३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 23
    Top