अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - विराड्विषमागायत्री
सूक्तम् - विजय प्राप्ति सूक्त
ब्रह्मा॒भ्याव॑र्ते। तन्मे॒ द्रवि॑णं यच्छन्तु॒ तन्मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठब्रह्म॑ । अ॒भि॒ऽआव॑र्ते । तत् । मे॒ । द्रवि॑णम् । य॒च्छ॒तु॒ । तत् । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.४०॥
स्वर रहित मन्त्र
ब्रह्माभ्यावर्ते। तन्मे द्रविणं यच्छन्तु तन्मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठब्रह्म । अभिऽआवर्ते । तत् । मे । द्रविणम् । यच्छतु । तत् । मे । ब्राह्मणऽवर्चसम् ॥५.४०॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 40
Translation -
I turn to the knowledge (brahma-abhyāvarte); may that grant me wealth; may that grant me an intellectual person’s lustre.