अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 24
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - विजय प्राप्ति सूक्त
अ॑रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत्। प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दुः॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु ॥
स्वर सहित पद पाठअ॒रि॒प्रा: । आप॑: । अप॑ । रि॒प्रम् । अ॒स्मत् । प्र । अ॒स्मत् । एन॑: । दु॒:ऽइ॒तम् । सु॒ऽप्रती॑का: । प्र । दु॒:ऽस्वप्न्य॑म् । प्र । मल॑म् । व॒ह॒न्तु॒ ॥५.२४॥
स्वर रहित मन्त्र
अरिप्रा आपो अप रिप्रमस्मत्। प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुःष्वप्न्यं प्र मलं वहन्तु ॥
स्वर रहित पद पाठअरिप्रा: । आप: । अप । रिप्रम् । अस्मत् । प्र । अस्मत् । एन: । दु:ऽइतम् । सुऽप्रतीका: । प्र । दु:ऽस्वप्न्यम् । प्र । मलम् । वहन्तु ॥५.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 24
Translation -
O pure and clean waters, carry the impurity away from us. May these (waters), beautiful to look at, take the evil, the bad dream and the deficient away from us.