अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 5
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
अ॑होरा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा। विश्वा॑नादि॒त्यान्ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्रे इति॑ । इ॒दम् । ब्रू॒म॒: । सू॒र्या॒च॒न्द्र॒मसौ॑ । उ॒भा । विश्वा॑न् । आ॒दि॒त्यान् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.५॥
स्वर रहित मन्त्र
अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा। विश्वानादित्यान्ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठअहोरात्रे इति । इदम् । ब्रूम: । सूर्याचन्द्रमसौ । उभा । विश्वान् । आदित्यान् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अहोरात्रे) (इदम्) इदानीम् (ब्रूमः) (सूर्याचन्द्रमसौ) सूर्यचन्द्रविद्यां नियमं च (उभा) उभौ (विश्वान्) सर्वान् (आदित्यान्) अ० १।९।१। आङ् दीपी दीप्तौ-यक्। आदीप्यमानान्। प्रकाशमानान्। विदुषः पुरुषान्। शेषं गतम्-म० १ ॥
इस भाष्य को एडिट करें