अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 13
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स प॑र॒मांदिश॒मनु॒ व्यचलत् ॥
स्वर सहित पद पाठस: । प॒र॒माम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.१३॥
स्वर रहित मन्त्र
स परमांदिशमनु व्यचलत् ॥
स्वर रहित पद पाठस: । परमाम् । दिशम् । अनु । वि । अचलत् ॥६.१३॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(सः) व्रात्यःपरमात्मा (परमाम्) अतिदूराम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें