Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्षी पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    भूमे॑श्च॒ वैसो॒ऽग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ च॑ वी॒रुधां॑ चप्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    भूमे॑: । च॒ । वै । स: । अ॒ग्ने: । च॒ । ओष॑धीनाम् । च॒ । वन॒स्पती॑नाम् । च॒ । वा॒न॒स्प॒त्याना॑म् । च॒ । वी॒रुधा॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.३॥


    स्वर रहित मन्त्र

    भूमेश्च वैसोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां चप्रियं धाम भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    भूमे: । च । वै । स: । अग्ने: । च । ओषधीनाम् । च । वनस्पतीनाम् । च । वानस्पत्यानाम् । च । वीरुधाम् । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 3

    टिप्पणीः - ३−(धाम) गृहम् (एवम्) सू० २ म० ३। इण् गतौ-वन्।ईदृशं व्यापकं वा व्रात्यम्। अन्यद् गतं सुगमं च ॥

    इस भाष्य को एडिट करें
    Top