Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 17
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तमृ॒तव॑श्चार्त॒वाश्च॑ लो॒काश्च॑ लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रेचा॑नु॒व्यचलन् ॥

    स्वर सहित पद पाठ

    तम् । ऋ॒तव॑: । च॒ । आ॒र्त॒वा: । च॒ । लोका॑: । च॒ । लौ॒क्या: । च॒ । मासा॑: । च॒ । अ॒र्ध॒ऽमा॒सा: । च॒ । अ॒हो॒रा॒त्रे इति॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.१७॥


    स्वर रहित मन्त्र

    तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रेचानुव्यचलन् ॥

    स्वर रहित पद पाठ

    तम् । ऋतव: । च । आर्तवा: । च । लोका: । च । लौक्या: । च । मासा: । च । अर्धऽमासा: । च । अहोरात्रे इति । च । अनुऽव्यचलन् ॥६.१७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 17

    टिप्पणीः - १७, १८−(तम्)व्रात्यम् (ऋतवः) वसन्तादयः (आर्तवाः) ऋतुभवाः पदार्थाः (लोकाः) भुवनानि (लौक्याः) लोक-ण्य। लोकभवाः पदार्थाः (मासाः) (अर्धमासाः) (अहोरात्रे)रात्रिदिने। अन्यत् पूर्ववत् सुगमं च ॥

    इस भाष्य को एडिट करें
    Top