अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजाप्तया त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऋ॒चां च॒ वै ससाम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठऋ॒चाम् । च॒ । वै । स: । साम्ना॑म् । च॒ । यजु॑षाम् । च॒ । ब्रह्म॑ण: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.९॥
स्वर रहित मन्त्र
ऋचां च वै ससाम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठऋचाम् । च । वै । स: । साम्नाम् । च । यजुषाम् । च । ब्रह्मण: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८, ९−(तम्) व्रात्यम् (ऋचः) पदार्थानां गुणप्रकाशका मन्त्राः (सामानि) मोक्षप्रतिपादकमन्त्राः (यजूंषि) सत्कर्मप्रकाशकज्ञानानि (ब्रह्म) ब्रह्मज्ञानप्रतिपादकोऽथर्ववेदः।अन्यद् गतं सुगमं च ॥
इस भाष्य को एडिट करें