Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 6
    सूक्त - अध्यात्म अथवा व्रात्य देवता - निचृत बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    ऋ॒तस्य॑ च॒ वै सस॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च प्रि॒यं धाम॑ भवति॒ यए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    ऋ॒तस्य॑ । च॒ । वै । स: । स॒त्यस्य॑ । च॒ । सूर्य॑स्य । च॒ । च॒न्द्रस्य॑ । च॒ । नक्ष॑त्राणाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.६॥


    स्वर रहित मन्त्र

    ऋतस्य च वै ससत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति यएवं वेद ॥

    स्वर रहित पद पाठ

    ऋतस्य । च । वै । स: । सत्यस्य । च । सूर्यस्य । च । चन्द्रस्य । च । नक्षत्राणाम् । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.६॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 6

    टिप्पणीः - ५, ६−(तम्) व्रात्यम् (ऋतम्) यथार्थविज्ञानम् (च) (सत्यम्) सत्-यत्। सते विद्यमानाय जगते हितम्।अविनाशि कारणम् (नक्षत्राणि) णक्ष गतौ-अत्रन्। गतिमन्तस्तारागणाः। अन्यद् गतंस्पष्टं च ॥

    इस भाष्य को एडिट करें
    Top