अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 10
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
शृङ्गं॑ ध॒मन्त॑ आसते ॥
स्वर सहित पद पाठशृङ्ग॑म् । ध॒मन्त॑: । आसते ॥१२९.१०॥
स्वर रहित मन्त्र
शृङ्गं धमन्त आसते ॥
स्वर रहित पद पाठशृङ्गम् । धमन्त: । आसते ॥१२९.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(शृङ्गम्) वाद्यविशेषं यथा, तथा श्वासशब्दम् (घञन्तः) ध्मा शब्दाग्निसंयोगयोः-शतृ। दीर्घश्वासेन शब्दयन्तः (आसते) उपविशन्ति ॥
इस भाष्य को एडिट करें