अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 13
सघा॑घते॒ गोमी॒द्या गोग॑ती॒रिति॑ ॥
स्वर सहित पद पाठसघा॑घते॒ । गोमीद्या । गोगी॑ती॒: । इति॑ ॥१२९.१३॥
स्वर रहित मन्त्र
सघाघते गोमीद्या गोगतीरिति ॥
स्वर रहित पद पाठसघाघते । गोमीद्या । गोगीती: । इति ॥१२९.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(सघाघते) म० १। साहयते (गोमीद्या) गौर्वाङ्नाम-निघ० १।११। अघ्न्यादयश्च। उ० ४।११२। मिदृ मेधाहिंसनयोः-यक्, टाप्, दीर्घश्च। गां वेदवाणीं मेदते प्रजानाति या सा (गोगतीः) गवि पृथिव्यां गतियुक्ताः प्रजाः (इति) एवमस्ति ॥
इस भाष्य को एडिट करें