अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 4
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
हरि॑क्नि॒के किमि॑च्छसि ॥
स्वर सहित पद पाठहरि॑क्नि॒के । किम् । इ॑च्छसि ॥१२९.४॥
स्वर रहित मन्त्र
हरिक्निके किमिच्छसि ॥
स्वर रहित पद पाठहरिक्निके । किम् । इच्छसि ॥१२९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(हरिक्निके) म० ३। हे मनुष्येच्छुके (किम्) (इच्छसि) कामयसे ॥
इस भाष्य को एडिट करें