अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 19
श्येनी॒पती॒ सा ॥
स्वर सहित पद पाठश्येनी॒पती॑ । सा॥१२९.१९॥
स्वर रहित मन्त्र
श्येनीपती सा ॥
स्वर रहित पद पाठश्येनीपती । सा॥१२९.१९॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(श्येनीपती) अ० ३।३।३। श्यैङ् गतौ-इनच्, ङीप्+पति-ङीप्। श्येनीनां शीघ्रगामिनीनां प्रजानां स्वामिनी (सा) केविका बुद्धिः-म० १७ ॥
इस भाष्य को एडिट करें