अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 3
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
तासा॒मेका॒ हरि॑क्निका ॥
स्वर सहित पद पाठतासा॒म् । एका॒ । हरि॑क्निका ॥१२९.३॥
स्वर रहित मन्त्र
तासामेका हरिक्निका ॥
स्वर रहित पद पाठतासाम् । एका । हरिक्निका ॥१२९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(तासाम्) पूर्वोक्तप्रजानां मध्ये (एका) स्त्री प्रजा (हरिक्निका) हरयो मनुष्याः-निघ० २।३। क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि। उ० २।३२। कनी दीप्तिकान्तिगतिषु-क्वुन्, टाप्, अत इत्त्वम्। धातोः अकारलोपः। हरिक्निका। मनुष्येच्छुका ॥
इस भाष्य को एडिट करें