Loading...
अथर्ववेद > काण्ड 20 > सूक्त 129

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 12
    सूक्त - देवता - प्रजापतिः छन्दः - प्राजापत्या गायत्री सूक्तम् - कुन्ताप सूक्त

    स इच्छकं॒ सघा॑घते ॥

    स्वर सहित पद पाठ

    स: । इच्छक॒म् । सघा॑घते ॥१२९.१२॥


    स्वर रहित मन्त्र

    स इच्छकं सघाघते ॥

    स्वर रहित पद पाठ

    स: । इच्छकम् । सघाघते ॥१२९.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 12

    टिप्पणीः - १२−(सः) मनुष्यः (इच्छकम्) इषु इच्छायाम्-शकप्रत्ययः। इच्छायुक्तम् (सघाघते) षह क्षमायाम् इत्यस्य रूपम्। यद्वा, षघ हिंसायाम् अत्र सहाये। साहयते ॥

    इस भाष्य को एडिट करें
    Top