अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 12
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
स इच्छकं॒ सघा॑घते ॥
स्वर सहित पद पाठस: । इच्छक॒म् । सघा॑घते ॥१२९.१२॥
स्वर रहित मन्त्र
स इच्छकं सघाघते ॥
स्वर रहित पद पाठस: । इच्छकम् । सघाघते ॥१२९.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(सः) मनुष्यः (इच्छकम्) इषु इच्छायाम्-शकप्रत्ययः। इच्छायुक्तम् (सघाघते) षह क्षमायाम् इत्यस्य रूपम्। यद्वा, षघ हिंसायाम् अत्र सहाये। साहयते ॥
इस भाष्य को एडिट करें