अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 15
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
पल्प॑ बद्ध॒ वयो॒ इति॑ ॥
स्वर सहित पद पाठपल्प॑ । बद्ध॒ । वय॒: । इति॑ ॥१२९.१५॥
स्वर रहित मन्त्र
पल्प बद्ध वयो इति ॥
स्वर रहित पद पाठपल्प । बद्ध । वय: । इति ॥१२९.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(पल्प) पानीविषिभ्यः पः। उ० ३।२३। पल गतौ रक्षणे च-पप्रत्ययः। हे रक्षक (बद्ध) कर्तरि क्त। हे प्रबन्धक (वयः) जीवनम् (इति) अवधारणे ॥
इस भाष्य को एडिट करें