अथर्ववेद - काण्ड 20/ सूक्त 129/ मन्त्र 1
सूक्त -
देवता - प्रजापतिः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - कुन्ताप सूक्त
ए॒ता अश्वा॒ आ प्ल॑वन्ते ॥
स्वर सहित पद पाठए॒ता: । अश्वा॒: । प्ल॑वन्ते ॥१२९.१॥
स्वर रहित मन्त्र
एता अश्वा आ प्लवन्ते ॥
स्वर रहित पद पाठएता: । अश्वा: । प्लवन्ते ॥१२९.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 129; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [पदपाठ के लिये सूचना सूक्त १२७ देखो]१−(एताः) उपस्थिताः (अश्वाः), अशू व्याप्तौ-क्वन्, टाप्। व्यापिकाः प्रजाः (आ) आगत्य (प्लवन्ते) गच्छन्ति ॥
इस भाष्य को एडिट करें