Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 1
    सूक्त - शिरिम्बिठिः देवता - अलक्ष्मीनाशनम् छन्दः - अनुष्टुप् सूक्तम् - सूक्त १३७

    यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः। ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥

    स्वर सहित पद पाठ

    यत् । ह॒ । प्राची॑: । अज॑गन्त । उर॑: । म॒ण्डू॒र॒ऽधा॒णि॒की॒: ॥ ह्व॒ता: । इन्द्र॑स्य । शत्र॑व: । सर्वे॑ । बु॒द्बु॒दऽया॑शव: ॥१३७.१॥


    स्वर रहित मन्त्र

    यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः। हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥

    स्वर रहित पद पाठ

    यत् । ह । प्राची: । अजगन्त । उर: । मण्डूरऽधाणिकी: ॥ ह्वता: । इन्द्रस्य । शत्रव: । सर्वे । बुद्बुदऽयाशव: ॥१३७.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 1

    टिप्पणीः - यह मन्त्र ऋग्वेद में है-१०।१।४ ॥ १−(यत्) यदा (ह) एव (प्राचीः) प्रकर्षेण अञ्चन्त्यः। प्रकृष्टगमनाः सत्यः (अजगन्त) गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः। तप्तनप्तनथनाश्च। पा० ७।१।४। तस्य तबादेशः। अगच्छत यूयम् (उरः) उर्वी हिंसायाम्-क्विप्। राल्लोपः। पा० ६।४।२१। वलोपः, ततो जसि रूपम्। हे हिंसित्र्यो मारणशीलाः सेनाः (मण्डूरधाणिकीः) मीनातेरूरन्। उ० १।६७। मडि विभाजने भूषायां हर्षे च−ऊरन्। आणको लूधूशिङ्धिधाञ्भ्यः। उ० ३।८३। दधातेः-आणकप्रत्ययः, ङीप्, इत्वं च। हे विभागस्य धारयित्र्यः व्यूहेन (हताः) नष्टाः (इन्द्रस्यः) ऐश्वर्यवतो राज्ञः (शत्रवः) (सर्वे) (बुद्बुदयाशवः) बुद आलोचने प्रणिधाने−क्विप्+बुद आलोचनो+क। यन्ति गच्छन्तीति याः, या-क्विप्। अश्नुवत इत्याशवः, अशू व्याप्तौ-उण्। बुद्बुदवत् जलस्य गोलाकारविकारवत् यातारो व्यापनशीलाश्च सन्तः ॥

    इस भाष्य को एडिट करें
    Top