अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 7
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत्। आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥
स्वर सहित पद पाठबृह॒स्पति॑: । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् । सद॑ने । गुहा॑ । यत् ॥ आ॒ण्डाऽइ॑व । भि॒त्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् । उ॒स्रिया॑: । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥१६.७॥
स्वर रहित मन्त्र
बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्। आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥
स्वर रहित पद पाठबृहस्पति: । अमत । हि । त्यत् । आसाम् । नाम । स्वरीणाम् । सदने । गुहा । यत् ॥ आण्डाऽइव । भित्त्वा । शकुनस्य । गर्भम् । उत् । उस्रिया: । पर्वतस्य । त्मना । आजत् ॥१६.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 7
विषय - आण्डेव भित्त्वा शकुनस्य गर्भम्
पदार्थ -
१. (बृहस्पतिः) = ज्ञान के स्वामी प्रभु (गुहा सदने) = बुद्धिरूप गुहा के स्थान में (स्वरीणाम्) = शब्दायमान (आसाम्) = इन ज्ञान-धेनुओं के त्यत् नाम-उस प्रसिद्ध [नाम-form] स्वरूप को अमत-जब जनाते हैं तब (हि) = निश्चय से (पर्वतस्य गर्भभित्वा) = अविद्यापर्वत के गर्भ को विदीर्ण करके (उस्त्रिया:) = ज्ञानदुग्ध देनेवाली धेनुओं को त्मना स्वयं ही (उदजत) = उद्गत करते हैं। प्रभु वासना को विनष्ट करते हैं-ज्ञानरश्मियों को प्रकट करते हैं। २. प्रभु बुद्धिरूप गुहा में स्थित ज्ञान की रश्मियों को इसप्रकार प्रकट करते हैं, (इव) = जिस प्रकार (शकुनस्य) = पक्षी के (आण्डा) = अण्डों को (भित्त्वा) = विदीर्ण करके तदन्त:स्थित (गर्भम्) = गर्भ को प्रकट करते हैं।
भावार्थ - प्रभु वासना-विनाश द्वारा ज्ञानरश्मियों को हमारे हृदयों में प्रकट करते हैं।
इस भाष्य को एडिट करें