अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे। वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥
स्वर सहित पद पाठविऽहृ॑दयम् । वै॒म॒न॒स्य । वद॑ । अ॒मित्रे॑षु । दु॒न्दु॒भे॒ । वि॒ऽद्वे॒षम् । कश्म॑शम् । भ॒यम् । अ॒मित्रे॑षु । नि । द॒ध्म॒सि॒। अव॑ । ए॒ना॒न् । दु॒न्दु॒भे॒ । ज॒हि॒ ॥२१.१॥
स्वर रहित मन्त्र
विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे। विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान्दुन्दुभे जहि ॥
स्वर रहित पद पाठविऽहृदयम् । वैमनस्य । वद । अमित्रेषु । दुन्दुभे । विऽद्वेषम् । कश्मशम् । भयम् । अमित्रेषु । नि । दध्मसि। अव । एनान् । दुन्दुभे । जहि ॥२१.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 1
विषय - विहृदय वैमनस्यम्
पदार्थ -
१. हे (दुन्दुभे) युद्धवाद्य! तू (अमित्रेषु) = शत्रुओं में (विहृदयं वैमनस्यं वद) = हृदय की व्याकुलता व मन की उदासीनता को कह दे-अपनी ऊँची ध्वनि से उन्हें व्याकुल व उदासीन कर दे। २. तेरे द्वारा हम (अमित्रेषु) = शत्रुओं में (विद्वेषं कश्मशं भयम्) = द्वेष, कश्मकश-मनमुटाव व भय को (निदध्मसि) = स्थापित करते हैं। हे (दुन्दुभे) = युद्धवाद्य ! तू (एनान्) = इन शत्रुओं को (अवजहि) = सुदूर नष्ट करनेवाला हो।
भावार्थ -
इमारा युद्धवाद्य शत्रुओं में द्वेष, वैमनस्य व भय उत्पन्न करके उन्हें नष्ट करनेवाला हो।
इस भाष्य को एडिट करें