अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 13
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥
स्वर सहित पद पाठतृती॑यकम् । वि॒ऽतृ॒ती॒यम् । स॒द॒म्ऽदिम् । उ॒त । शा॒र॒दम् । त॒क्मान॑म् । शी॒तम् । रू॒रम् । ग्रैष्म॑म् । ना॒श॒य॒ । वार्षि॑कम् ॥२२.१३॥
स्वर रहित मन्त्र
तृतीयकं वितृतीयं सदन्दिमुत शारदम्। तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
स्वर रहित पद पाठतृतीयकम् । विऽतृतीयम् । सदम्ऽदिम् । उत । शारदम् । तक्मानम् । शीतम् । रूरम् । ग्रैष्मम् । नाशय । वार्षिकम् ॥२२.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 13
विषय - शारदं, ग्रैष्मं, वार्षिकम्
पदार्थ -
१. (तृतीयकम्) = तीसरे दिन आनेवाले, (वि-तृतीयम्) = तीन दिन छोड़कर आनेवाले [चौथैया] (सदन्दिम्) = [सदं, दो अवखण्डने] सदा पीड़ित करनेवाले (उत) = और (शारदम्) = शरद् ऋतु में आनेवाले (तक्मानम्) = ज्वर को (नाशय) = नष्ट कर । २. (शीतम्) = सर्दी से लगकर आनेवाले, (सरम्) = गर्मी लगकर आनेवाले, (गृष्मम्) = ग्रीष्म ऋतु में हो जानेवाले तथा वार्षिकम्-वर्षाऋतु में होनेवाले ज्वर को [नाशय] नष्ट कर।
भावार्थ -
एक सवैद्य सब प्रकार के रोगों को उचित औषधोपचार से दूर कर दे।
इस भाष्य को एडिट करें